-> Link zur gesungenen Interpretation von Gabriella Burnel auf Youtube
jaganmātar namastubhyam
prasīda parameśwari
vidyārambham kariṣyāmi
ekāgratām pradehi me
A bow to Universal Mother
As we undertake the study and seek knowledge
May we be given one pointed attention
saha nāvavatu saha nau bhunaktu saha vīryaṅkaravāvahai
tejasvināvadhītamastumā vidviṣāvahai
oṃ śāntiḥ śāntiḥ śāntiḥ
May we be protected
May we enjoy
May we be given strength
May spiritual knowledge shine before us
May we never oppose one another
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam
āvirāvīrma edhi vedasya ma āṇīsthaḥ śrutam me mā
prahāsīranenādhītenāhorātrān saṃdadhāmi
ṛtam vadiṣyāmi satyam vadiṣyāmi
tanmāmavatu tadvaktāramavatu
avatu mām avatuvaktāram
avatu vaktāram
oṃ śāntiḥ śāntiḥ śāntiḥ
May speech rest in my mind
May my mind rest in my speech
May You be before my eyes and bring true knowledge to me
May that Truth protect us
May it protect my teacher
May reality protect us
May we live in peace
May peace be everywhere
May there be peace